Declension table of ?sutāmroṣṭhā

Deva

FeminineSingularDualPlural
Nominativesutāmroṣṭhā sutāmroṣṭhe sutāmroṣṭhāḥ
Vocativesutāmroṣṭhe sutāmroṣṭhe sutāmroṣṭhāḥ
Accusativesutāmroṣṭhām sutāmroṣṭhe sutāmroṣṭhāḥ
Instrumentalsutāmroṣṭhayā sutāmroṣṭhābhyām sutāmroṣṭhābhiḥ
Dativesutāmroṣṭhāyai sutāmroṣṭhābhyām sutāmroṣṭhābhyaḥ
Ablativesutāmroṣṭhāyāḥ sutāmroṣṭhābhyām sutāmroṣṭhābhyaḥ
Genitivesutāmroṣṭhāyāḥ sutāmroṣṭhayoḥ sutāmroṣṭhānām
Locativesutāmroṣṭhāyām sutāmroṣṭhayoḥ sutāmroṣṭhāsu

Adverb -sutāmroṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria