Declension table of ?sutaṣṭā

Deva

FeminineSingularDualPlural
Nominativesutaṣṭā sutaṣṭe sutaṣṭāḥ
Vocativesutaṣṭe sutaṣṭe sutaṣṭāḥ
Accusativesutaṣṭām sutaṣṭe sutaṣṭāḥ
Instrumentalsutaṣṭayā sutaṣṭābhyām sutaṣṭābhiḥ
Dativesutaṣṭāyai sutaṣṭābhyām sutaṣṭābhyaḥ
Ablativesutaṣṭāyāḥ sutaṣṭābhyām sutaṣṭābhyaḥ
Genitivesutaṣṭāyāḥ sutaṣṭayoḥ sutaṣṭānām
Locativesutaṣṭāyām sutaṣṭayoḥ sutaṣṭāsu

Adverb -sutaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria