Declension table of ?sutaṣṭa

Deva

NeuterSingularDualPlural
Nominativesutaṣṭam sutaṣṭe sutaṣṭāni
Vocativesutaṣṭa sutaṣṭe sutaṣṭāni
Accusativesutaṣṭam sutaṣṭe sutaṣṭāni
Instrumentalsutaṣṭena sutaṣṭābhyām sutaṣṭaiḥ
Dativesutaṣṭāya sutaṣṭābhyām sutaṣṭebhyaḥ
Ablativesutaṣṭāt sutaṣṭābhyām sutaṣṭebhyaḥ
Genitivesutaṣṭasya sutaṣṭayoḥ sutaṣṭānām
Locativesutaṣṭe sutaṣṭayoḥ sutaṣṭeṣu

Compound sutaṣṭa -

Adverb -sutaṣṭam -sutaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria