Declension table of ?sutañjaya

Deva

MasculineSingularDualPlural
Nominativesutañjayaḥ sutañjayau sutañjayāḥ
Vocativesutañjaya sutañjayau sutañjayāḥ
Accusativesutañjayam sutañjayau sutañjayān
Instrumentalsutañjayena sutañjayābhyām sutañjayaiḥ sutañjayebhiḥ
Dativesutañjayāya sutañjayābhyām sutañjayebhyaḥ
Ablativesutañjayāt sutañjayābhyām sutañjayebhyaḥ
Genitivesutañjayasya sutañjayayoḥ sutañjayānām
Locativesutañjaye sutañjayayoḥ sutañjayeṣu

Compound sutañjaya -

Adverb -sutañjayam -sutañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria