Declension table of ?sutaṅgama

Deva

NeuterSingularDualPlural
Nominativesutaṅgamam sutaṅgame sutaṅgamāni
Vocativesutaṅgama sutaṅgame sutaṅgamāni
Accusativesutaṅgamam sutaṅgame sutaṅgamāni
Instrumentalsutaṅgamena sutaṅgamābhyām sutaṅgamaiḥ
Dativesutaṅgamāya sutaṅgamābhyām sutaṅgamebhyaḥ
Ablativesutaṅgamāt sutaṅgamābhyām sutaṅgamebhyaḥ
Genitivesutaṅgamasya sutaṅgamayoḥ sutaṅgamānām
Locativesutaṅgame sutaṅgamayoḥ sutaṅgameṣu

Compound sutaṅgama -

Adverb -sutaṅgamam -sutaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria