Declension table of ?susveda

Deva

NeuterSingularDualPlural
Nominativesusvedam susvede susvedāni
Vocativesusveda susvede susvedāni
Accusativesusvedam susvede susvedāni
Instrumentalsusvedena susvedābhyām susvedaiḥ
Dativesusvedāya susvedābhyām susvedebhyaḥ
Ablativesusvedāt susvedābhyām susvedebhyaḥ
Genitivesusvedasya susvedayoḥ susvedānām
Locativesusvede susvedayoḥ susvedeṣu

Compound susveda -

Adverb -susvedam -susvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria