Declension table of ?susveda

Deva

MasculineSingularDualPlural
Nominativesusvedaḥ susvedau susvedāḥ
Vocativesusveda susvedau susvedāḥ
Accusativesusvedam susvedau susvedān
Instrumentalsusvedena susvedābhyām susvedaiḥ susvedebhiḥ
Dativesusvedāya susvedābhyām susvedebhyaḥ
Ablativesusvedāt susvedābhyām susvedebhyaḥ
Genitivesusvedasya susvedayoḥ susvedānām
Locativesusvede susvedayoḥ susvedeṣu

Compound susveda -

Adverb -susvedam -susvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria