Declension table of ?susvaru

Deva

NeuterSingularDualPlural
Nominativesusvaru susvaruṇī susvarūṇi
Vocativesusvaru susvaruṇī susvarūṇi
Accusativesusvaru susvaruṇī susvarūṇi
Instrumentalsusvaruṇā susvarubhyām susvarubhiḥ
Dativesusvaruṇe susvarubhyām susvarubhyaḥ
Ablativesusvaruṇaḥ susvarubhyām susvarubhyaḥ
Genitivesusvaruṇaḥ susvaruṇoḥ susvarūṇām
Locativesusvaruṇi susvaruṇoḥ susvaruṣu

Compound susvaru -

Adverb -susvaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria