Declension table of ?susvabhāva

Deva

NeuterSingularDualPlural
Nominativesusvabhāvam susvabhāve susvabhāvāni
Vocativesusvabhāva susvabhāve susvabhāvāni
Accusativesusvabhāvam susvabhāve susvabhāvāni
Instrumentalsusvabhāvena susvabhāvābhyām susvabhāvaiḥ
Dativesusvabhāvāya susvabhāvābhyām susvabhāvebhyaḥ
Ablativesusvabhāvāt susvabhāvābhyām susvabhāvebhyaḥ
Genitivesusvabhāvasya susvabhāvayoḥ susvabhāvānām
Locativesusvabhāve susvabhāvayoḥ susvabhāveṣu

Compound susvabhāva -

Adverb -susvabhāvam -susvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria