Declension table of ?susvabhāva

Deva

MasculineSingularDualPlural
Nominativesusvabhāvaḥ susvabhāvau susvabhāvāḥ
Vocativesusvabhāva susvabhāvau susvabhāvāḥ
Accusativesusvabhāvam susvabhāvau susvabhāvān
Instrumentalsusvabhāvena susvabhāvābhyām susvabhāvaiḥ susvabhāvebhiḥ
Dativesusvabhāvāya susvabhāvābhyām susvabhāvebhyaḥ
Ablativesusvabhāvāt susvabhāvābhyām susvabhāvebhyaḥ
Genitivesusvabhāvasya susvabhāvayoḥ susvabhāvānām
Locativesusvabhāve susvabhāvayoḥ susvabhāveṣu

Compound susvabhāva -

Adverb -susvabhāvam -susvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria