Declension table of ?susvāntā

Deva

FeminineSingularDualPlural
Nominativesusvāntā susvānte susvāntāḥ
Vocativesusvānte susvānte susvāntāḥ
Accusativesusvāntām susvānte susvāntāḥ
Instrumentalsusvāntayā susvāntābhyām susvāntābhiḥ
Dativesusvāntāyai susvāntābhyām susvāntābhyaḥ
Ablativesusvāntāyāḥ susvāntābhyām susvāntābhyaḥ
Genitivesusvāntāyāḥ susvāntayoḥ susvāntānām
Locativesusvāntāyām susvāntayoḥ susvāntāsu

Adverb -susvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria