Declension table of ?susvānta

Deva

MasculineSingularDualPlural
Nominativesusvāntaḥ susvāntau susvāntāḥ
Vocativesusvānta susvāntau susvāntāḥ
Accusativesusvāntam susvāntau susvāntān
Instrumentalsusvāntena susvāntābhyām susvāntaiḥ susvāntebhiḥ
Dativesusvāntāya susvāntābhyām susvāntebhyaḥ
Ablativesusvāntāt susvāntābhyām susvāntebhyaḥ
Genitivesusvāntasya susvāntayoḥ susvāntānām
Locativesusvānte susvāntayoḥ susvānteṣu

Compound susvānta -

Adverb -susvāntam -susvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria