Declension table of ?susvāgatā

Deva

FeminineSingularDualPlural
Nominativesusvāgatā susvāgate susvāgatāḥ
Vocativesusvāgate susvāgate susvāgatāḥ
Accusativesusvāgatām susvāgate susvāgatāḥ
Instrumentalsusvāgatayā susvāgatābhyām susvāgatābhiḥ
Dativesusvāgatāyai susvāgatābhyām susvāgatābhyaḥ
Ablativesusvāgatāyāḥ susvāgatābhyām susvāgatābhyaḥ
Genitivesusvāgatāyāḥ susvāgatayoḥ susvāgatānām
Locativesusvāgatāyām susvāgatayoḥ susvāgatāsu

Adverb -susvāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria