Declension table of ?susvāgata

Deva

MasculineSingularDualPlural
Nominativesusvāgataḥ susvāgatau susvāgatāḥ
Vocativesusvāgata susvāgatau susvāgatāḥ
Accusativesusvāgatam susvāgatau susvāgatān
Instrumentalsusvāgatena susvāgatābhyām susvāgataiḥ susvāgatebhiḥ
Dativesusvāgatāya susvāgatābhyām susvāgatebhyaḥ
Ablativesusvāgatāt susvāgatābhyām susvāgatebhyaḥ
Genitivesusvāgatasya susvāgatayoḥ susvāgatānām
Locativesusvāgate susvāgatayoḥ susvāgateṣu

Compound susvāgata -

Adverb -susvāgatam -susvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria