Declension table of ?susvādu

Deva

NeuterSingularDualPlural
Nominativesusvādu susvādunī susvādūni
Vocativesusvādu susvādunī susvādūni
Accusativesusvādu susvādunī susvādūni
Instrumentalsusvādunā susvādubhyām susvādubhiḥ
Dativesusvādune susvādubhyām susvādubhyaḥ
Ablativesusvādunaḥ susvādubhyām susvādubhyaḥ
Genitivesusvādunaḥ susvādunoḥ susvādūnām
Locativesusvāduni susvādunoḥ susvāduṣu

Compound susvādu -

Adverb -susvādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria