Declension table of ?susvāda

Deva

NeuterSingularDualPlural
Nominativesusvādam susvāde susvādāni
Vocativesusvāda susvāde susvādāni
Accusativesusvādam susvāde susvādāni
Instrumentalsusvādena susvādābhyām susvādaiḥ
Dativesusvādāya susvādābhyām susvādebhyaḥ
Ablativesusvādāt susvādābhyām susvādebhyaḥ
Genitivesusvādasya susvādayoḥ susvādānām
Locativesusvāde susvādayoḥ susvādeṣu

Compound susvāda -

Adverb -susvādam -susvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria