Declension table of ?susvāda

Deva

MasculineSingularDualPlural
Nominativesusvādaḥ susvādau susvādāḥ
Vocativesusvāda susvādau susvādāḥ
Accusativesusvādam susvādau susvādān
Instrumentalsusvādena susvādābhyām susvādaiḥ susvādebhiḥ
Dativesusvādāya susvādābhyām susvādebhyaḥ
Ablativesusvādāt susvādābhyām susvādebhyaḥ
Genitivesusvādasya susvādayoḥ susvādānām
Locativesusvāde susvādayoḥ susvādeṣu

Compound susvāda -

Adverb -susvādam -susvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria