Declension table of ?susutama

Deva

NeuterSingularDualPlural
Nominativesusutamam susutame susutamāni
Vocativesusutama susutame susutamāni
Accusativesusutamam susutame susutamāni
Instrumentalsusutamena susutamābhyām susutamaiḥ
Dativesusutamāya susutamābhyām susutamebhyaḥ
Ablativesusutamāt susutamābhyām susutamebhyaḥ
Genitivesusutamasya susutamayoḥ susutamānām
Locativesusutame susutamayoḥ susutameṣu

Compound susutama -

Adverb -susutamam -susutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria