Declension table of ?susukhadṛśya

Deva

NeuterSingularDualPlural
Nominativesusukhadṛśyam susukhadṛśye susukhadṛśyāni
Vocativesusukhadṛśya susukhadṛśye susukhadṛśyāni
Accusativesusukhadṛśyam susukhadṛśye susukhadṛśyāni
Instrumentalsusukhadṛśyena susukhadṛśyābhyām susukhadṛśyaiḥ
Dativesusukhadṛśyāya susukhadṛśyābhyām susukhadṛśyebhyaḥ
Ablativesusukhadṛśyāt susukhadṛśyābhyām susukhadṛśyebhyaḥ
Genitivesusukhadṛśyasya susukhadṛśyayoḥ susukhadṛśyānām
Locativesusukhadṛśye susukhadṛśyayoḥ susukhadṛśyeṣu

Compound susukhadṛśya -

Adverb -susukhadṛśyam -susukhadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria