Declension table of ?susukhadṛśya

Deva

MasculineSingularDualPlural
Nominativesusukhadṛśyaḥ susukhadṛśyau susukhadṛśyāḥ
Vocativesusukhadṛśya susukhadṛśyau susukhadṛśyāḥ
Accusativesusukhadṛśyam susukhadṛśyau susukhadṛśyān
Instrumentalsusukhadṛśyena susukhadṛśyābhyām susukhadṛśyaiḥ susukhadṛśyebhiḥ
Dativesusukhadṛśyāya susukhadṛśyābhyām susukhadṛśyebhyaḥ
Ablativesusukhadṛśyāt susukhadṛśyābhyām susukhadṛśyebhyaḥ
Genitivesusukhadṛśyasya susukhadṛśyayoḥ susukhadṛśyānām
Locativesusukhadṛśye susukhadṛśyayoḥ susukhadṛśyeṣu

Compound susukhadṛśya -

Adverb -susukhadṛśyam -susukhadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria