Declension table of ?susubhikṣa

Deva

NeuterSingularDualPlural
Nominativesusubhikṣam susubhikṣe susubhikṣāṇi
Vocativesusubhikṣa susubhikṣe susubhikṣāṇi
Accusativesusubhikṣam susubhikṣe susubhikṣāṇi
Instrumentalsusubhikṣeṇa susubhikṣābhyām susubhikṣaiḥ
Dativesusubhikṣāya susubhikṣābhyām susubhikṣebhyaḥ
Ablativesusubhikṣāt susubhikṣābhyām susubhikṣebhyaḥ
Genitivesusubhikṣasya susubhikṣayoḥ susubhikṣāṇām
Locativesusubhikṣe susubhikṣayoḥ susubhikṣeṣu

Compound susubhikṣa -

Adverb -susubhikṣam -susubhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria