Declension table of ?susthitatva

Deva

NeuterSingularDualPlural
Nominativesusthitatvam susthitatve susthitatvāni
Vocativesusthitatva susthitatve susthitatvāni
Accusativesusthitatvam susthitatve susthitatvāni
Instrumentalsusthitatvena susthitatvābhyām susthitatvaiḥ
Dativesusthitatvāya susthitatvābhyām susthitatvebhyaḥ
Ablativesusthitatvāt susthitatvābhyām susthitatvebhyaḥ
Genitivesusthitatvasya susthitatvayoḥ susthitatvānām
Locativesusthitatve susthitatvayoḥ susthitatveṣu

Compound susthitatva -

Adverb -susthitatvam -susthitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria