Declension table of ?susthitā

Deva

FeminineSingularDualPlural
Nominativesusthitā susthite susthitāḥ
Vocativesusthite susthite susthitāḥ
Accusativesusthitām susthite susthitāḥ
Instrumentalsusthitayā susthitābhyām susthitābhiḥ
Dativesusthitāyai susthitābhyām susthitābhyaḥ
Ablativesusthitāyāḥ susthitābhyām susthitābhyaḥ
Genitivesusthitāyāḥ susthitayoḥ susthitānām
Locativesusthitāyām susthitayoḥ susthitāsu

Adverb -susthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria