Declension table of ?susthatva

Deva

NeuterSingularDualPlural
Nominativesusthatvam susthatve susthatvāni
Vocativesusthatva susthatve susthatvāni
Accusativesusthatvam susthatve susthatvāni
Instrumentalsusthatvena susthatvābhyām susthatvaiḥ
Dativesusthatvāya susthatvābhyām susthatvebhyaḥ
Ablativesusthatvāt susthatvābhyām susthatvebhyaḥ
Genitivesusthatvasya susthatvayoḥ susthatvānām
Locativesusthatve susthatvayoḥ susthatveṣu

Compound susthatva -

Adverb -susthatvam -susthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria