Declension table of ?susthatā

Deva

FeminineSingularDualPlural
Nominativesusthatā susthate susthatāḥ
Vocativesusthate susthate susthatāḥ
Accusativesusthatām susthate susthatāḥ
Instrumentalsusthatayā susthatābhyām susthatābhiḥ
Dativesusthatāyai susthatābhyām susthatābhyaḥ
Ablativesusthatāyāḥ susthatābhyām susthatābhyaḥ
Genitivesusthatāyāḥ susthatayoḥ susthatānām
Locativesusthatāyām susthatayoḥ susthatāsu

Adverb -susthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria