Declension table of ?susthamānasa

Deva

NeuterSingularDualPlural
Nominativesusthamānasam susthamānase susthamānasāni
Vocativesusthamānasa susthamānase susthamānasāni
Accusativesusthamānasam susthamānase susthamānasāni
Instrumentalsusthamānasena susthamānasābhyām susthamānasaiḥ
Dativesusthamānasāya susthamānasābhyām susthamānasebhyaḥ
Ablativesusthamānasāt susthamānasābhyām susthamānasebhyaḥ
Genitivesusthamānasasya susthamānasayoḥ susthamānasānām
Locativesusthamānase susthamānasayoḥ susthamānaseṣu

Compound susthamānasa -

Adverb -susthamānasam -susthamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria