Declension table of ?susthamānasa

Deva

MasculineSingularDualPlural
Nominativesusthamānasaḥ susthamānasau susthamānasāḥ
Vocativesusthamānasa susthamānasau susthamānasāḥ
Accusativesusthamānasam susthamānasau susthamānasān
Instrumentalsusthamānasena susthamānasābhyām susthamānasaiḥ susthamānasebhiḥ
Dativesusthamānasāya susthamānasābhyām susthamānasebhyaḥ
Ablativesusthamānasāt susthamānasābhyām susthamānasebhyaḥ
Genitivesusthamānasasya susthamānasayoḥ susthamānasānām
Locativesusthamānase susthamānasayoḥ susthamānaseṣu

Compound susthamānasa -

Adverb -susthamānasam -susthamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria