Declension table of ?susthacitta

Deva

MasculineSingularDualPlural
Nominativesusthacittaḥ susthacittau susthacittāḥ
Vocativesusthacitta susthacittau susthacittāḥ
Accusativesusthacittam susthacittau susthacittān
Instrumentalsusthacittena susthacittābhyām susthacittaiḥ susthacittebhiḥ
Dativesusthacittāya susthacittābhyām susthacittebhyaḥ
Ablativesusthacittāt susthacittābhyām susthacittebhyaḥ
Genitivesusthacittasya susthacittayoḥ susthacittānām
Locativesusthacitte susthacittayoḥ susthacitteṣu

Compound susthacitta -

Adverb -susthacittam -susthacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria