Declension table of ?susthāvatī

Deva

FeminineSingularDualPlural
Nominativesusthāvatī susthāvatyau susthāvatyaḥ
Vocativesusthāvati susthāvatyau susthāvatyaḥ
Accusativesusthāvatīm susthāvatyau susthāvatīḥ
Instrumentalsusthāvatyā susthāvatībhyām susthāvatībhiḥ
Dativesusthāvatyai susthāvatībhyām susthāvatībhyaḥ
Ablativesusthāvatyāḥ susthāvatībhyām susthāvatībhyaḥ
Genitivesusthāvatyāḥ susthāvatyoḥ susthāvatīnām
Locativesusthāvatyām susthāvatyoḥ susthāvatīṣu

Compound susthāvati - susthāvatī -

Adverb -susthāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria