Declension table of ?susphīta

Deva

MasculineSingularDualPlural
Nominativesusphītaḥ susphītau susphītāḥ
Vocativesusphīta susphītau susphītāḥ
Accusativesusphītam susphītau susphītān
Instrumentalsusphītena susphītābhyām susphītaiḥ susphītebhiḥ
Dativesusphītāya susphītābhyām susphītebhyaḥ
Ablativesusphītāt susphītābhyām susphītebhyaḥ
Genitivesusphītasya susphītayoḥ susphītānām
Locativesusphīte susphītayoḥ susphīteṣu

Compound susphīta -

Adverb -susphītam -susphītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria