Declension table of ?susparśa

Deva

NeuterSingularDualPlural
Nominativesusparśam susparśe susparśāni
Vocativesusparśa susparśe susparśāni
Accusativesusparśam susparśe susparśāni
Instrumentalsusparśena susparśābhyām susparśaiḥ
Dativesusparśāya susparśābhyām susparśebhyaḥ
Ablativesusparśāt susparśābhyām susparśebhyaḥ
Genitivesusparśasya susparśayoḥ susparśānām
Locativesusparśe susparśayoḥ susparśeṣu

Compound susparśa -

Adverb -susparśam -susparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria