Declension table of ?susnuṣa

Deva

NeuterSingularDualPlural
Nominativesusnuṣam susnuṣe susnuṣāṇi
Vocativesusnuṣa susnuṣe susnuṣāṇi
Accusativesusnuṣam susnuṣe susnuṣāṇi
Instrumentalsusnuṣeṇa susnuṣābhyām susnuṣaiḥ
Dativesusnuṣāya susnuṣābhyām susnuṣebhyaḥ
Ablativesusnuṣāt susnuṣābhyām susnuṣebhyaḥ
Genitivesusnuṣasya susnuṣayoḥ susnuṣāṇām
Locativesusnuṣe susnuṣayoḥ susnuṣeṣu

Compound susnuṣa -

Adverb -susnuṣam -susnuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria