Declension table of ?susmitā

Deva

FeminineSingularDualPlural
Nominativesusmitā susmite susmitāḥ
Vocativesusmite susmite susmitāḥ
Accusativesusmitām susmite susmitāḥ
Instrumentalsusmitayā susmitābhyām susmitābhiḥ
Dativesusmitāyai susmitābhyām susmitābhyaḥ
Ablativesusmitāyāḥ susmitābhyām susmitābhyaḥ
Genitivesusmitāyāḥ susmitayoḥ susmitānām
Locativesusmitāyām susmitayoḥ susmitāsu

Adverb -susmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria