Declension table of ?susita

Deva

NeuterSingularDualPlural
Nominativesusitam susite susitāni
Vocativesusita susite susitāni
Accusativesusitam susite susitāni
Instrumentalsusitena susitābhyām susitaiḥ
Dativesusitāya susitābhyām susitebhyaḥ
Ablativesusitāt susitābhyām susitebhyaḥ
Genitivesusitasya susitayoḥ susitānām
Locativesusite susitayoḥ susiteṣu

Compound susita -

Adverb -susitam -susitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria