Declension table of ?susiktā

Deva

FeminineSingularDualPlural
Nominativesusiktā susikte susiktāḥ
Vocativesusikte susikte susiktāḥ
Accusativesusiktām susikte susiktāḥ
Instrumentalsusiktayā susiktābhyām susiktābhiḥ
Dativesusiktāyai susiktābhyām susiktābhyaḥ
Ablativesusiktāyāḥ susiktābhyām susiktābhyaḥ
Genitivesusiktāyāḥ susiktayoḥ susiktānām
Locativesusiktāyām susiktayoḥ susiktāsu

Adverb -susiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria