Declension table of ?susiddhārthā

Deva

FeminineSingularDualPlural
Nominativesusiddhārthā susiddhārthe susiddhārthāḥ
Vocativesusiddhārthe susiddhārthe susiddhārthāḥ
Accusativesusiddhārthām susiddhārthe susiddhārthāḥ
Instrumentalsusiddhārthayā susiddhārthābhyām susiddhārthābhiḥ
Dativesusiddhārthāyai susiddhārthābhyām susiddhārthābhyaḥ
Ablativesusiddhārthāyāḥ susiddhārthābhyām susiddhārthābhyaḥ
Genitivesusiddhārthāyāḥ susiddhārthayoḥ susiddhārthānām
Locativesusiddhārthāyām susiddhārthayoḥ susiddhārthāsu

Adverb -susiddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria