Declension table of ?susiddhārtha

Deva

MasculineSingularDualPlural
Nominativesusiddhārthaḥ susiddhārthau susiddhārthāḥ
Vocativesusiddhārtha susiddhārthau susiddhārthāḥ
Accusativesusiddhārtham susiddhārthau susiddhārthān
Instrumentalsusiddhārthena susiddhārthābhyām susiddhārthaiḥ susiddhārthebhiḥ
Dativesusiddhārthāya susiddhārthābhyām susiddhārthebhyaḥ
Ablativesusiddhārthāt susiddhārthābhyām susiddhārthebhyaḥ
Genitivesusiddhārthasya susiddhārthayoḥ susiddhārthānām
Locativesusiddhārthe susiddhārthayoḥ susiddhārtheṣu

Compound susiddhārtha -

Adverb -susiddhārtham -susiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria