Declension table of ?susiddha

Deva

MasculineSingularDualPlural
Nominativesusiddhaḥ susiddhau susiddhāḥ
Vocativesusiddha susiddhau susiddhāḥ
Accusativesusiddham susiddhau susiddhān
Instrumentalsusiddhena susiddhābhyām susiddhaiḥ susiddhebhiḥ
Dativesusiddhāya susiddhābhyām susiddhebhyaḥ
Ablativesusiddhāt susiddhābhyām susiddhebhyaḥ
Genitivesusiddhasya susiddhayoḥ susiddhānām
Locativesusiddhe susiddhayoḥ susiddheṣu

Compound susiddha -

Adverb -susiddham -susiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria