Declension table of ?susevita

Deva

NeuterSingularDualPlural
Nominativesusevitam susevite susevitāni
Vocativesusevita susevite susevitāni
Accusativesusevitam susevite susevitāni
Instrumentalsusevitena susevitābhyām susevitaiḥ
Dativesusevitāya susevitābhyām susevitebhyaḥ
Ablativesusevitāt susevitābhyām susevitebhyaḥ
Genitivesusevitasya susevitayoḥ susevitānām
Locativesusevite susevitayoḥ suseviteṣu

Compound susevita -

Adverb -susevitam -susevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria