Declension table of ?susevita

Deva

MasculineSingularDualPlural
Nominativesusevitaḥ susevitau susevitāḥ
Vocativesusevita susevitau susevitāḥ
Accusativesusevitam susevitau susevitān
Instrumentalsusevitena susevitābhyām susevitaiḥ susevitebhiḥ
Dativesusevitāya susevitābhyām susevitebhyaḥ
Ablativesusevitāt susevitābhyām susevitebhyaḥ
Genitivesusevitasya susevitayoḥ susevitānām
Locativesusevite susevitayoḥ suseviteṣu

Compound susevita -

Adverb -susevitam -susevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria