Declension table of ?susatya

Deva

NeuterSingularDualPlural
Nominativesusatyam susatye susatyāni
Vocativesusatya susatye susatyāni
Accusativesusatyam susatye susatyāni
Instrumentalsusatyena susatyābhyām susatyaiḥ
Dativesusatyāya susatyābhyām susatyebhyaḥ
Ablativesusatyāt susatyābhyām susatyebhyaḥ
Genitivesusatyasya susatyayoḥ susatyānām
Locativesusatye susatyayoḥ susatyeṣu

Compound susatya -

Adverb -susatyam -susatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria