Declension table of ?susatkṛta

Deva

MasculineSingularDualPlural
Nominativesusatkṛtaḥ susatkṛtau susatkṛtāḥ
Vocativesusatkṛta susatkṛtau susatkṛtāḥ
Accusativesusatkṛtam susatkṛtau susatkṛtān
Instrumentalsusatkṛtena susatkṛtābhyām susatkṛtaiḥ susatkṛtebhiḥ
Dativesusatkṛtāya susatkṛtābhyām susatkṛtebhyaḥ
Ablativesusatkṛtāt susatkṛtābhyām susatkṛtebhyaḥ
Genitivesusatkṛtasya susatkṛtayoḥ susatkṛtānām
Locativesusatkṛte susatkṛtayoḥ susatkṛteṣu

Compound susatkṛta -

Adverb -susatkṛtam -susatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria