Declension table of ?susaraṇa

Deva

NeuterSingularDualPlural
Nominativesusaraṇam susaraṇe susaraṇāni
Vocativesusaraṇa susaraṇe susaraṇāni
Accusativesusaraṇam susaraṇe susaraṇāni
Instrumentalsusaraṇena susaraṇābhyām susaraṇaiḥ
Dativesusaraṇāya susaraṇābhyām susaraṇebhyaḥ
Ablativesusaraṇāt susaraṇābhyām susaraṇebhyaḥ
Genitivesusaraṇasya susaraṇayoḥ susaraṇānām
Locativesusaraṇe susaraṇayoḥ susaraṇeṣu

Compound susaraṇa -

Adverb -susaraṇam -susaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria