Declension table of ?susaraṇa

Deva

MasculineSingularDualPlural
Nominativesusaraṇaḥ susaraṇau susaraṇāḥ
Vocativesusaraṇa susaraṇau susaraṇāḥ
Accusativesusaraṇam susaraṇau susaraṇān
Instrumentalsusaraṇena susaraṇābhyām susaraṇaiḥ susaraṇebhiḥ
Dativesusaraṇāya susaraṇābhyām susaraṇebhyaḥ
Ablativesusaraṇāt susaraṇābhyām susaraṇebhyaḥ
Genitivesusaraṇasya susaraṇayoḥ susaraṇānām
Locativesusaraṇe susaraṇayoḥ susaraṇeṣu

Compound susaraṇa -

Adverb -susaraṇam -susaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria