Declension table of ?susanitā

Deva

FeminineSingularDualPlural
Nominativesusanitā susanite susanitāḥ
Vocativesusanite susanite susanitāḥ
Accusativesusanitām susanite susanitāḥ
Instrumentalsusanitayā susanitābhyām susanitābhiḥ
Dativesusanitāyai susanitābhyām susanitābhyaḥ
Ablativesusanitāyāḥ susanitābhyām susanitābhyaḥ
Genitivesusanitāyāḥ susanitayoḥ susanitānām
Locativesusanitāyām susanitayoḥ susanitāsu

Adverb -susanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria