Declension table of ?susamubdhā

Deva

FeminineSingularDualPlural
Nominativesusamubdhā susamubdhe susamubdhāḥ
Vocativesusamubdhe susamubdhe susamubdhāḥ
Accusativesusamubdhām susamubdhe susamubdhāḥ
Instrumentalsusamubdhayā susamubdhābhyām susamubdhābhiḥ
Dativesusamubdhāyai susamubdhābhyām susamubdhābhyaḥ
Ablativesusamubdhāyāḥ susamubdhābhyām susamubdhābhyaḥ
Genitivesusamubdhāyāḥ susamubdhayoḥ susamubdhānām
Locativesusamubdhāyām susamubdhayoḥ susamubdhāsu

Adverb -susamubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria