Declension table of ?susampratapta

Deva

NeuterSingularDualPlural
Nominativesusamprataptam susampratapte susamprataptāni
Vocativesusampratapta susampratapte susamprataptāni
Accusativesusamprataptam susampratapte susamprataptāni
Instrumentalsusamprataptena susamprataptābhyām susamprataptaiḥ
Dativesusamprataptāya susamprataptābhyām susamprataptebhyaḥ
Ablativesusamprataptāt susamprataptābhyām susamprataptebhyaḥ
Genitivesusamprataptasya susamprataptayoḥ susamprataptānām
Locativesusampratapte susamprataptayoḥ susampratapteṣu

Compound susampratapta -

Adverb -susamprataptam -susamprataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria