Declension table of ?susamprasthita

Deva

MasculineSingularDualPlural
Nominativesusamprasthitaḥ susamprasthitau susamprasthitāḥ
Vocativesusamprasthita susamprasthitau susamprasthitāḥ
Accusativesusamprasthitam susamprasthitau susamprasthitān
Instrumentalsusamprasthitena susamprasthitābhyām susamprasthitaiḥ susamprasthitebhiḥ
Dativesusamprasthitāya susamprasthitābhyām susamprasthitebhyaḥ
Ablativesusamprasthitāt susamprasthitābhyām susamprasthitebhyaḥ
Genitivesusamprasthitasya susamprasthitayoḥ susamprasthitānām
Locativesusamprasthite susamprasthitayoḥ susamprasthiteṣu

Compound susamprasthita -

Adverb -susamprasthitam -susamprasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria