Declension table of ?susamprahṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesusamprahṛṣṭā susamprahṛṣṭe susamprahṛṣṭāḥ
Vocativesusamprahṛṣṭe susamprahṛṣṭe susamprahṛṣṭāḥ
Accusativesusamprahṛṣṭām susamprahṛṣṭe susamprahṛṣṭāḥ
Instrumentalsusamprahṛṣṭayā susamprahṛṣṭābhyām susamprahṛṣṭābhiḥ
Dativesusamprahṛṣṭāyai susamprahṛṣṭābhyām susamprahṛṣṭābhyaḥ
Ablativesusamprahṛṣṭāyāḥ susamprahṛṣṭābhyām susamprahṛṣṭābhyaḥ
Genitivesusamprahṛṣṭāyāḥ susamprahṛṣṭayoḥ susamprahṛṣṭānām
Locativesusamprahṛṣṭāyām susamprahṛṣṭayoḥ susamprahṛṣṭāsu

Adverb -susamprahṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria