Declension table of ?susamprahṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesusamprahṛṣṭaḥ susamprahṛṣṭau susamprahṛṣṭāḥ
Vocativesusamprahṛṣṭa susamprahṛṣṭau susamprahṛṣṭāḥ
Accusativesusamprahṛṣṭam susamprahṛṣṭau susamprahṛṣṭān
Instrumentalsusamprahṛṣṭena susamprahṛṣṭābhyām susamprahṛṣṭaiḥ susamprahṛṣṭebhiḥ
Dativesusamprahṛṣṭāya susamprahṛṣṭābhyām susamprahṛṣṭebhyaḥ
Ablativesusamprahṛṣṭāt susamprahṛṣṭābhyām susamprahṛṣṭebhyaḥ
Genitivesusamprahṛṣṭasya susamprahṛṣṭayoḥ susamprahṛṣṭānām
Locativesusamprahṛṣṭe susamprahṛṣṭayoḥ susamprahṛṣṭeṣu

Compound susamprahṛṣṭa -

Adverb -susamprahṛṣṭam -susamprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria